Declension table of ?tuṅganāsa

Deva

MasculineSingularDualPlural
Nominativetuṅganāsaḥ tuṅganāsau tuṅganāsāḥ
Vocativetuṅganāsa tuṅganāsau tuṅganāsāḥ
Accusativetuṅganāsam tuṅganāsau tuṅganāsān
Instrumentaltuṅganāsena tuṅganāsābhyām tuṅganāsaiḥ tuṅganāsebhiḥ
Dativetuṅganāsāya tuṅganāsābhyām tuṅganāsebhyaḥ
Ablativetuṅganāsāt tuṅganāsābhyām tuṅganāsebhyaḥ
Genitivetuṅganāsasya tuṅganāsayoḥ tuṅganāsānām
Locativetuṅganāse tuṅganāsayoḥ tuṅganāseṣu

Compound tuṅganāsa -

Adverb -tuṅganāsam -tuṅganāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria