Declension table of ?tuṅganābha

Deva

MasculineSingularDualPlural
Nominativetuṅganābhaḥ tuṅganābhau tuṅganābhāḥ
Vocativetuṅganābha tuṅganābhau tuṅganābhāḥ
Accusativetuṅganābham tuṅganābhau tuṅganābhān
Instrumentaltuṅganābhena tuṅganābhābhyām tuṅganābhaiḥ tuṅganābhebhiḥ
Dativetuṅganābhāya tuṅganābhābhyām tuṅganābhebhyaḥ
Ablativetuṅganābhāt tuṅganābhābhyām tuṅganābhebhyaḥ
Genitivetuṅganābhasya tuṅganābhayoḥ tuṅganābhānām
Locativetuṅganābhe tuṅganābhayoḥ tuṅganābheṣu

Compound tuṅganābha -

Adverb -tuṅganābham -tuṅganābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria