Declension table of ?tuṅgamukha

Deva

MasculineSingularDualPlural
Nominativetuṅgamukhaḥ tuṅgamukhau tuṅgamukhāḥ
Vocativetuṅgamukha tuṅgamukhau tuṅgamukhāḥ
Accusativetuṅgamukham tuṅgamukhau tuṅgamukhān
Instrumentaltuṅgamukhena tuṅgamukhābhyām tuṅgamukhaiḥ tuṅgamukhebhiḥ
Dativetuṅgamukhāya tuṅgamukhābhyām tuṅgamukhebhyaḥ
Ablativetuṅgamukhāt tuṅgamukhābhyām tuṅgamukhebhyaḥ
Genitivetuṅgamukhasya tuṅgamukhayoḥ tuṅgamukhānām
Locativetuṅgamukhe tuṅgamukhayoḥ tuṅgamukheṣu

Compound tuṅgamukha -

Adverb -tuṅgamukham -tuṅgamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria