Declension table of tuṅgabhadra

Deva

MasculineSingularDualPlural
Nominativetuṅgabhadraḥ tuṅgabhadrau tuṅgabhadrāḥ
Vocativetuṅgabhadra tuṅgabhadrau tuṅgabhadrāḥ
Accusativetuṅgabhadram tuṅgabhadrau tuṅgabhadrān
Instrumentaltuṅgabhadreṇa tuṅgabhadrābhyām tuṅgabhadraiḥ tuṅgabhadrebhiḥ
Dativetuṅgabhadrāya tuṅgabhadrābhyām tuṅgabhadrebhyaḥ
Ablativetuṅgabhadrāt tuṅgabhadrābhyām tuṅgabhadrebhyaḥ
Genitivetuṅgabhadrasya tuṅgabhadrayoḥ tuṅgabhadrāṇām
Locativetuṅgabhadre tuṅgabhadrayoḥ tuṅgabhadreṣu

Compound tuṅgabhadra -

Adverb -tuṅgabhadram -tuṅgabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria