Declension table of tuṅga

Deva

NeuterSingularDualPlural
Nominativetuṅgam tuṅge tuṅgāni
Vocativetuṅga tuṅge tuṅgāni
Accusativetuṅgam tuṅge tuṅgāni
Instrumentaltuṅgena tuṅgābhyām tuṅgaiḥ
Dativetuṅgāya tuṅgābhyām tuṅgebhyaḥ
Ablativetuṅgāt tuṅgābhyām tuṅgebhyaḥ
Genitivetuṅgasya tuṅgayoḥ tuṅgānām
Locativetuṅge tuṅgayoḥ tuṅgeṣu

Compound tuṅga -

Adverb -tuṅgam -tuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria