Declension table of ?tucchīkṛta

Deva

NeuterSingularDualPlural
Nominativetucchīkṛtam tucchīkṛte tucchīkṛtāni
Vocativetucchīkṛta tucchīkṛte tucchīkṛtāni
Accusativetucchīkṛtam tucchīkṛte tucchīkṛtāni
Instrumentaltucchīkṛtena tucchīkṛtābhyām tucchīkṛtaiḥ
Dativetucchīkṛtāya tucchīkṛtābhyām tucchīkṛtebhyaḥ
Ablativetucchīkṛtāt tucchīkṛtābhyām tucchīkṛtebhyaḥ
Genitivetucchīkṛtasya tucchīkṛtayoḥ tucchīkṛtānām
Locativetucchīkṛte tucchīkṛtayoḥ tucchīkṛteṣu

Compound tucchīkṛta -

Adverb -tucchīkṛtam -tucchīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria