Declension table of ?tucchatva

Deva

NeuterSingularDualPlural
Nominativetucchatvam tucchatve tucchatvāni
Vocativetucchatva tucchatve tucchatvāni
Accusativetucchatvam tucchatve tucchatvāni
Instrumentaltucchatvena tucchatvābhyām tucchatvaiḥ
Dativetucchatvāya tucchatvābhyām tucchatvebhyaḥ
Ablativetucchatvāt tucchatvābhyām tucchatvebhyaḥ
Genitivetucchatvasya tucchatvayoḥ tucchatvānām
Locativetucchatve tucchatvayoḥ tucchatveṣu

Compound tucchatva -

Adverb -tucchatvam -tucchatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria