Declension table of ?tucchaprāya

Deva

NeuterSingularDualPlural
Nominativetucchaprāyam tucchaprāye tucchaprāyāṇi
Vocativetucchaprāya tucchaprāye tucchaprāyāṇi
Accusativetucchaprāyam tucchaprāye tucchaprāyāṇi
Instrumentaltucchaprāyeṇa tucchaprāyābhyām tucchaprāyaiḥ
Dativetucchaprāyāya tucchaprāyābhyām tucchaprāyebhyaḥ
Ablativetucchaprāyāt tucchaprāyābhyām tucchaprāyebhyaḥ
Genitivetucchaprāyasya tucchaprāyayoḥ tucchaprāyāṇām
Locativetucchaprāye tucchaprāyayoḥ tucchaprāyeṣu

Compound tucchaprāya -

Adverb -tucchaprāyam -tucchaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria