Declension table of ?tucchakā

Deva

FeminineSingularDualPlural
Nominativetucchakā tucchake tucchakāḥ
Vocativetucchake tucchake tucchakāḥ
Accusativetucchakām tucchake tucchakāḥ
Instrumentaltucchakayā tucchakābhyām tucchakābhiḥ
Dativetucchakāyai tucchakābhyām tucchakābhyaḥ
Ablativetucchakāyāḥ tucchakābhyām tucchakābhyaḥ
Genitivetucchakāyāḥ tucchakayoḥ tucchakānām
Locativetucchakāyām tucchakayoḥ tucchakāsu

Adverb -tucchakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria