Declension table of ?tucchaka

Deva

NeuterSingularDualPlural
Nominativetucchakam tucchake tucchakāni
Vocativetucchaka tucchake tucchakāni
Accusativetucchakam tucchake tucchakāni
Instrumentaltucchakena tucchakābhyām tucchakaiḥ
Dativetucchakāya tucchakābhyām tucchakebhyaḥ
Ablativetucchakāt tucchakābhyām tucchakebhyaḥ
Genitivetucchakasya tucchakayoḥ tucchakānām
Locativetucchake tucchakayoḥ tucchakeṣu

Compound tucchaka -

Adverb -tucchakam -tucchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria