Declension table of ?tucchadhānyaka

Deva

NeuterSingularDualPlural
Nominativetucchadhānyakam tucchadhānyake tucchadhānyakāni
Vocativetucchadhānyaka tucchadhānyake tucchadhānyakāni
Accusativetucchadhānyakam tucchadhānyake tucchadhānyakāni
Instrumentaltucchadhānyakena tucchadhānyakābhyām tucchadhānyakaiḥ
Dativetucchadhānyakāya tucchadhānyakābhyām tucchadhānyakebhyaḥ
Ablativetucchadhānyakāt tucchadhānyakābhyām tucchadhānyakebhyaḥ
Genitivetucchadhānyakasya tucchadhānyakayoḥ tucchadhānyakānām
Locativetucchadhānyake tucchadhānyakayoḥ tucchadhānyakeṣu

Compound tucchadhānyaka -

Adverb -tucchadhānyakam -tucchadhānyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria