Declension table of ?tucchadhānya

Deva

NeuterSingularDualPlural
Nominativetucchadhānyam tucchadhānye tucchadhānyāni
Vocativetucchadhānya tucchadhānye tucchadhānyāni
Accusativetucchadhānyam tucchadhānye tucchadhānyāni
Instrumentaltucchadhānyena tucchadhānyābhyām tucchadhānyaiḥ
Dativetucchadhānyāya tucchadhānyābhyām tucchadhānyebhyaḥ
Ablativetucchadhānyāt tucchadhānyābhyām tucchadhānyebhyaḥ
Genitivetucchadhānyasya tucchadhānyayoḥ tucchadhānyānām
Locativetucchadhānye tucchadhānyayoḥ tucchadhānyeṣu

Compound tucchadhānya -

Adverb -tucchadhānyam -tucchadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria