Declension table of ?tuṣapakva

Deva

NeuterSingularDualPlural
Nominativetuṣapakvam tuṣapakve tuṣapakvāṇi
Vocativetuṣapakva tuṣapakve tuṣapakvāṇi
Accusativetuṣapakvam tuṣapakve tuṣapakvāṇi
Instrumentaltuṣapakveṇa tuṣapakvābhyām tuṣapakvaiḥ
Dativetuṣapakvāya tuṣapakvābhyām tuṣapakvebhyaḥ
Ablativetuṣapakvāt tuṣapakvābhyām tuṣapakvebhyaḥ
Genitivetuṣapakvasya tuṣapakvayoḥ tuṣapakvāṇām
Locativetuṣapakve tuṣapakvayoḥ tuṣapakveṣu

Compound tuṣapakva -

Adverb -tuṣapakvam -tuṣapakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria