Declension table of tuṣakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativetuṣakhaṇḍanam tuṣakhaṇḍane tuṣakhaṇḍanāni
Vocativetuṣakhaṇḍana tuṣakhaṇḍane tuṣakhaṇḍanāni
Accusativetuṣakhaṇḍanam tuṣakhaṇḍane tuṣakhaṇḍanāni
Instrumentaltuṣakhaṇḍanena tuṣakhaṇḍanābhyām tuṣakhaṇḍanaiḥ
Dativetuṣakhaṇḍanāya tuṣakhaṇḍanābhyām tuṣakhaṇḍanebhyaḥ
Ablativetuṣakhaṇḍanāt tuṣakhaṇḍanābhyām tuṣakhaṇḍanebhyaḥ
Genitivetuṣakhaṇḍanasya tuṣakhaṇḍanayoḥ tuṣakhaṇḍanānām
Locativetuṣakhaṇḍane tuṣakhaṇḍanayoḥ tuṣakhaṇḍaneṣu

Compound tuṣakhaṇḍana -

Adverb -tuṣakhaṇḍanam -tuṣakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria