Declension table of ?tuṣadhānya

Deva

NeuterSingularDualPlural
Nominativetuṣadhānyam tuṣadhānye tuṣadhānyāni
Vocativetuṣadhānya tuṣadhānye tuṣadhānyāni
Accusativetuṣadhānyam tuṣadhānye tuṣadhānyāni
Instrumentaltuṣadhānyena tuṣadhānyābhyām tuṣadhānyaiḥ
Dativetuṣadhānyāya tuṣadhānyābhyām tuṣadhānyebhyaḥ
Ablativetuṣadhānyāt tuṣadhānyābhyām tuṣadhānyebhyaḥ
Genitivetuṣadhānyasya tuṣadhānyayoḥ tuṣadhānyānām
Locativetuṣadhānye tuṣadhānyayoḥ tuṣadhānyeṣu

Compound tuṣadhānya -

Adverb -tuṣadhānyam -tuṣadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria