Declension table of ?tuṣāraśaila

Deva

MasculineSingularDualPlural
Nominativetuṣāraśailaḥ tuṣāraśailau tuṣāraśailāḥ
Vocativetuṣāraśaila tuṣāraśailau tuṣāraśailāḥ
Accusativetuṣāraśailam tuṣāraśailau tuṣāraśailān
Instrumentaltuṣāraśailena tuṣāraśailābhyām tuṣāraśailaiḥ tuṣāraśailebhiḥ
Dativetuṣāraśailāya tuṣāraśailābhyām tuṣāraśailebhyaḥ
Ablativetuṣāraśailāt tuṣāraśailābhyām tuṣāraśailebhyaḥ
Genitivetuṣāraśailasya tuṣāraśailayoḥ tuṣāraśailānām
Locativetuṣāraśaile tuṣāraśailayoḥ tuṣāraśaileṣu

Compound tuṣāraśaila -

Adverb -tuṣāraśailam -tuṣāraśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria