Declension table of ?tuṣāravarṣa

Deva

MasculineSingularDualPlural
Nominativetuṣāravarṣaḥ tuṣāravarṣau tuṣāravarṣāḥ
Vocativetuṣāravarṣa tuṣāravarṣau tuṣāravarṣāḥ
Accusativetuṣāravarṣam tuṣāravarṣau tuṣāravarṣān
Instrumentaltuṣāravarṣeṇa tuṣāravarṣābhyām tuṣāravarṣaiḥ tuṣāravarṣebhiḥ
Dativetuṣāravarṣāya tuṣāravarṣābhyām tuṣāravarṣebhyaḥ
Ablativetuṣāravarṣāt tuṣāravarṣābhyām tuṣāravarṣebhyaḥ
Genitivetuṣāravarṣasya tuṣāravarṣayoḥ tuṣāravarṣāṇām
Locativetuṣāravarṣe tuṣāravarṣayoḥ tuṣāravarṣeṣu

Compound tuṣāravarṣa -

Adverb -tuṣāravarṣam -tuṣāravarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria