Declension table of ?tuṣārapatana

Deva

NeuterSingularDualPlural
Nominativetuṣārapatanam tuṣārapatane tuṣārapatanāni
Vocativetuṣārapatana tuṣārapatane tuṣārapatanāni
Accusativetuṣārapatanam tuṣārapatane tuṣārapatanāni
Instrumentaltuṣārapatanena tuṣārapatanābhyām tuṣārapatanaiḥ
Dativetuṣārapatanāya tuṣārapatanābhyām tuṣārapatanebhyaḥ
Ablativetuṣārapatanāt tuṣārapatanābhyām tuṣārapatanebhyaḥ
Genitivetuṣārapatanasya tuṣārapatanayoḥ tuṣārapatanānām
Locativetuṣārapatane tuṣārapatanayoḥ tuṣārapataneṣu

Compound tuṣārapatana -

Adverb -tuṣārapatanam -tuṣārapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria