Declension table of ?tuṣārakara

Deva

MasculineSingularDualPlural
Nominativetuṣārakaraḥ tuṣārakarau tuṣārakarāḥ
Vocativetuṣārakara tuṣārakarau tuṣārakarāḥ
Accusativetuṣārakaram tuṣārakarau tuṣārakarān
Instrumentaltuṣārakareṇa tuṣārakarābhyām tuṣārakaraiḥ tuṣārakarebhiḥ
Dativetuṣārakarāya tuṣārakarābhyām tuṣārakarebhyaḥ
Ablativetuṣārakarāt tuṣārakarābhyām tuṣārakarebhyaḥ
Genitivetuṣārakarasya tuṣārakarayoḥ tuṣārakarāṇām
Locativetuṣārakare tuṣārakarayoḥ tuṣārakareṣu

Compound tuṣārakara -

Adverb -tuṣārakaram -tuṣārakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria