Declension table of ?tuṣāradyuti

Deva

MasculineSingularDualPlural
Nominativetuṣāradyutiḥ tuṣāradyutī tuṣāradyutayaḥ
Vocativetuṣāradyute tuṣāradyutī tuṣāradyutayaḥ
Accusativetuṣāradyutim tuṣāradyutī tuṣāradyutīn
Instrumentaltuṣāradyutinā tuṣāradyutibhyām tuṣāradyutibhiḥ
Dativetuṣāradyutaye tuṣāradyutibhyām tuṣāradyutibhyaḥ
Ablativetuṣāradyuteḥ tuṣāradyutibhyām tuṣāradyutibhyaḥ
Genitivetuṣāradyuteḥ tuṣāradyutyoḥ tuṣāradyutīnām
Locativetuṣāradyutau tuṣāradyutyoḥ tuṣāradyutiṣu

Compound tuṣāradyuti -

Adverb -tuṣāradyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria