Declension table of tuṣānala

Deva

MasculineSingularDualPlural
Nominativetuṣānalaḥ tuṣānalau tuṣānalāḥ
Vocativetuṣānala tuṣānalau tuṣānalāḥ
Accusativetuṣānalam tuṣānalau tuṣānalān
Instrumentaltuṣānalena tuṣānalābhyām tuṣānalaiḥ tuṣānalebhiḥ
Dativetuṣānalāya tuṣānalābhyām tuṣānalebhyaḥ
Ablativetuṣānalāt tuṣānalābhyām tuṣānalebhyaḥ
Genitivetuṣānalasya tuṣānalayoḥ tuṣānalānām
Locativetuṣānale tuṣānalayoḥ tuṣānaleṣu

Compound tuṣānala -

Adverb -tuṣānalam -tuṣānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria