Declension table of ?tuṣṭimatā

Deva

FeminineSingularDualPlural
Nominativetuṣṭimatā tuṣṭimate tuṣṭimatāḥ
Vocativetuṣṭimate tuṣṭimate tuṣṭimatāḥ
Accusativetuṣṭimatām tuṣṭimate tuṣṭimatāḥ
Instrumentaltuṣṭimatayā tuṣṭimatābhyām tuṣṭimatābhiḥ
Dativetuṣṭimatāyai tuṣṭimatābhyām tuṣṭimatābhyaḥ
Ablativetuṣṭimatāyāḥ tuṣṭimatābhyām tuṣṭimatābhyaḥ
Genitivetuṣṭimatāyāḥ tuṣṭimatayoḥ tuṣṭimatānām
Locativetuṣṭimatāyām tuṣṭimatayoḥ tuṣṭimatāsu

Adverb -tuṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria