Declension table of tuṣṭimat

Deva

MasculineSingularDualPlural
Nominativetuṣṭimān tuṣṭimantau tuṣṭimantaḥ
Vocativetuṣṭiman tuṣṭimantau tuṣṭimantaḥ
Accusativetuṣṭimantam tuṣṭimantau tuṣṭimataḥ
Instrumentaltuṣṭimatā tuṣṭimadbhyām tuṣṭimadbhiḥ
Dativetuṣṭimate tuṣṭimadbhyām tuṣṭimadbhyaḥ
Ablativetuṣṭimataḥ tuṣṭimadbhyām tuṣṭimadbhyaḥ
Genitivetuṣṭimataḥ tuṣṭimatoḥ tuṣṭimatām
Locativetuṣṭimati tuṣṭimatoḥ tuṣṭimatsu

Compound tuṣṭimat -

Adverb -tuṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria