Declension table of ?tuṣṭijanana

Deva

NeuterSingularDualPlural
Nominativetuṣṭijananam tuṣṭijanane tuṣṭijananāni
Vocativetuṣṭijanana tuṣṭijanane tuṣṭijananāni
Accusativetuṣṭijananam tuṣṭijanane tuṣṭijananāni
Instrumentaltuṣṭijananena tuṣṭijananābhyām tuṣṭijananaiḥ
Dativetuṣṭijananāya tuṣṭijananābhyām tuṣṭijananebhyaḥ
Ablativetuṣṭijananāt tuṣṭijananābhyām tuṣṭijananebhyaḥ
Genitivetuṣṭijananasya tuṣṭijananayoḥ tuṣṭijananānām
Locativetuṣṭijanane tuṣṭijananayoḥ tuṣṭijananeṣu

Compound tuṣṭijanana -

Adverb -tuṣṭijananam -tuṣṭijananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria