Declension table of ?tuṣṭidā

Deva

FeminineSingularDualPlural
Nominativetuṣṭidā tuṣṭide tuṣṭidāḥ
Vocativetuṣṭide tuṣṭide tuṣṭidāḥ
Accusativetuṣṭidām tuṣṭide tuṣṭidāḥ
Instrumentaltuṣṭidayā tuṣṭidābhyām tuṣṭidābhiḥ
Dativetuṣṭidāyai tuṣṭidābhyām tuṣṭidābhyaḥ
Ablativetuṣṭidāyāḥ tuṣṭidābhyām tuṣṭidābhyaḥ
Genitivetuṣṭidāyāḥ tuṣṭidayoḥ tuṣṭidānām
Locativetuṣṭidāyām tuṣṭidayoḥ tuṣṭidāsu

Adverb -tuṣṭidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria