Declension table of ?tuṣṭida

Deva

MasculineSingularDualPlural
Nominativetuṣṭidaḥ tuṣṭidau tuṣṭidāḥ
Vocativetuṣṭida tuṣṭidau tuṣṭidāḥ
Accusativetuṣṭidam tuṣṭidau tuṣṭidān
Instrumentaltuṣṭidena tuṣṭidābhyām tuṣṭidaiḥ tuṣṭidebhiḥ
Dativetuṣṭidāya tuṣṭidābhyām tuṣṭidebhyaḥ
Ablativetuṣṭidāt tuṣṭidābhyām tuṣṭidebhyaḥ
Genitivetuṣṭidasya tuṣṭidayoḥ tuṣṭidānām
Locativetuṣṭide tuṣṭidayoḥ tuṣṭideṣu

Compound tuṣṭida -

Adverb -tuṣṭidam -tuṣṭidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria