Declension table of ?tuṇḍila

Deva

MasculineSingularDualPlural
Nominativetuṇḍilaḥ tuṇḍilau tuṇḍilāḥ
Vocativetuṇḍila tuṇḍilau tuṇḍilāḥ
Accusativetuṇḍilam tuṇḍilau tuṇḍilān
Instrumentaltuṇḍilena tuṇḍilābhyām tuṇḍilaiḥ tuṇḍilebhiḥ
Dativetuṇḍilāya tuṇḍilābhyām tuṇḍilebhyaḥ
Ablativetuṇḍilāt tuṇḍilābhyām tuṇḍilebhyaḥ
Genitivetuṇḍilasya tuṇḍilayoḥ tuṇḍilānām
Locativetuṇḍile tuṇḍilayoḥ tuṇḍileṣu

Compound tuṇḍila -

Adverb -tuṇḍilam -tuṇḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria