Declension table of ?tuṇḍela

Deva

MasculineSingularDualPlural
Nominativetuṇḍelaḥ tuṇḍelau tuṇḍelāḥ
Vocativetuṇḍela tuṇḍelau tuṇḍelāḥ
Accusativetuṇḍelam tuṇḍelau tuṇḍelān
Instrumentaltuṇḍelena tuṇḍelābhyām tuṇḍelaiḥ tuṇḍelebhiḥ
Dativetuṇḍelāya tuṇḍelābhyām tuṇḍelebhyaḥ
Ablativetuṇḍelāt tuṇḍelābhyām tuṇḍelebhyaḥ
Genitivetuṇḍelasya tuṇḍelayoḥ tuṇḍelānām
Locativetuṇḍele tuṇḍelayoḥ tuṇḍeleṣu

Compound tuṇḍela -

Adverb -tuṇḍelam -tuṇḍelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria