Declension table of ?tuṇḍadevabhaktā

Deva

FeminineSingularDualPlural
Nominativetuṇḍadevabhaktā tuṇḍadevabhakte tuṇḍadevabhaktāḥ
Vocativetuṇḍadevabhakte tuṇḍadevabhakte tuṇḍadevabhaktāḥ
Accusativetuṇḍadevabhaktām tuṇḍadevabhakte tuṇḍadevabhaktāḥ
Instrumentaltuṇḍadevabhaktayā tuṇḍadevabhaktābhyām tuṇḍadevabhaktābhiḥ
Dativetuṇḍadevabhaktāyai tuṇḍadevabhaktābhyām tuṇḍadevabhaktābhyaḥ
Ablativetuṇḍadevabhaktāyāḥ tuṇḍadevabhaktābhyām tuṇḍadevabhaktābhyaḥ
Genitivetuṇḍadevabhaktāyāḥ tuṇḍadevabhaktayoḥ tuṇḍadevabhaktānām
Locativetuṇḍadevabhaktāyām tuṇḍadevabhaktayoḥ tuṇḍadevabhaktāsu

Adverb -tuṇḍadevabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria