Declension table of ?tuṇḍadevabhakta

Deva

NeuterSingularDualPlural
Nominativetuṇḍadevabhaktam tuṇḍadevabhakte tuṇḍadevabhaktāni
Vocativetuṇḍadevabhakta tuṇḍadevabhakte tuṇḍadevabhaktāni
Accusativetuṇḍadevabhaktam tuṇḍadevabhakte tuṇḍadevabhaktāni
Instrumentaltuṇḍadevabhaktena tuṇḍadevabhaktābhyām tuṇḍadevabhaktaiḥ
Dativetuṇḍadevabhaktāya tuṇḍadevabhaktābhyām tuṇḍadevabhaktebhyaḥ
Ablativetuṇḍadevabhaktāt tuṇḍadevabhaktābhyām tuṇḍadevabhaktebhyaḥ
Genitivetuṇḍadevabhaktasya tuṇḍadevabhaktayoḥ tuṇḍadevabhaktānām
Locativetuṇḍadevabhakte tuṇḍadevabhaktayoḥ tuṇḍadevabhakteṣu

Compound tuṇḍadevabhakta -

Adverb -tuṇḍadevabhaktam -tuṇḍadevabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria