Declension table of ?tuḍiga

Deva

MasculineSingularDualPlural
Nominativetuḍigaḥ tuḍigau tuḍigāḥ
Vocativetuḍiga tuḍigau tuḍigāḥ
Accusativetuḍigam tuḍigau tuḍigān
Instrumentaltuḍigena tuḍigābhyām tuḍigaiḥ tuḍigebhiḥ
Dativetuḍigāya tuḍigābhyām tuḍigebhyaḥ
Ablativetuḍigāt tuḍigābhyām tuḍigebhyaḥ
Genitivetuḍigasya tuḍigayoḥ tuḍigānām
Locativetuḍige tuḍigayoḥ tuḍigeṣu

Compound tuḍiga -

Adverb -tuḍigam -tuḍigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria