Declension table of ?tryūṣaṇa

Deva

NeuterSingularDualPlural
Nominativetryūṣaṇam tryūṣaṇe tryūṣaṇāni
Vocativetryūṣaṇa tryūṣaṇe tryūṣaṇāni
Accusativetryūṣaṇam tryūṣaṇe tryūṣaṇāni
Instrumentaltryūṣaṇena tryūṣaṇābhyām tryūṣaṇaiḥ
Dativetryūṣaṇāya tryūṣaṇābhyām tryūṣaṇebhyaḥ
Ablativetryūṣaṇāt tryūṣaṇābhyām tryūṣaṇebhyaḥ
Genitivetryūṣaṇasya tryūṣaṇayoḥ tryūṣaṇānām
Locativetryūṣaṇe tryūṣaṇayoḥ tryūṣaṇeṣu

Compound tryūṣaṇa -

Adverb -tryūṣaṇam -tryūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria