Declension table of ?tryunnata

Deva

MasculineSingularDualPlural
Nominativetryunnataḥ tryunnatau tryunnatāḥ
Vocativetryunnata tryunnatau tryunnatāḥ
Accusativetryunnatam tryunnatau tryunnatān
Instrumentaltryunnatena tryunnatābhyām tryunnataiḥ tryunnatebhiḥ
Dativetryunnatāya tryunnatābhyām tryunnatebhyaḥ
Ablativetryunnatāt tryunnatābhyām tryunnatebhyaḥ
Genitivetryunnatasya tryunnatayoḥ tryunnatānām
Locativetryunnate tryunnatayoḥ tryunnateṣu

Compound tryunnata -

Adverb -tryunnatam -tryunnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria