Declension table of ?tryakṣaka

Deva

MasculineSingularDualPlural
Nominativetryakṣakaḥ tryakṣakau tryakṣakāḥ
Vocativetryakṣaka tryakṣakau tryakṣakāḥ
Accusativetryakṣakam tryakṣakau tryakṣakān
Instrumentaltryakṣakeṇa tryakṣakābhyām tryakṣakaiḥ tryakṣakebhiḥ
Dativetryakṣakāya tryakṣakābhyām tryakṣakebhyaḥ
Ablativetryakṣakāt tryakṣakābhyām tryakṣakebhyaḥ
Genitivetryakṣakasya tryakṣakayoḥ tryakṣakāṇām
Locativetryakṣake tryakṣakayoḥ tryakṣakeṣu

Compound tryakṣaka -

Adverb -tryakṣakam -tryakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria