Declension table of tryakṣa

Deva

NeuterSingularDualPlural
Nominativetryakṣam tryakṣe tryakṣāṇi
Vocativetryakṣa tryakṣe tryakṣāṇi
Accusativetryakṣam tryakṣe tryakṣāṇi
Instrumentaltryakṣeṇa tryakṣābhyām tryakṣaiḥ
Dativetryakṣāya tryakṣābhyām tryakṣebhyaḥ
Ablativetryakṣāt tryakṣābhyām tryakṣebhyaḥ
Genitivetryakṣasya tryakṣayoḥ tryakṣāṇām
Locativetryakṣe tryakṣayoḥ tryakṣeṣu

Compound tryakṣa -

Adverb -tryakṣam -tryakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria