Declension table of tryakṣa

Deva

MasculineSingularDualPlural
Nominativetryakṣaḥ tryakṣau tryakṣāḥ
Vocativetryakṣa tryakṣau tryakṣāḥ
Accusativetryakṣam tryakṣau tryakṣān
Instrumentaltryakṣeṇa tryakṣābhyām tryakṣaiḥ tryakṣebhiḥ
Dativetryakṣāya tryakṣābhyām tryakṣebhyaḥ
Ablativetryakṣāt tryakṣābhyām tryakṣebhyaḥ
Genitivetryakṣasya tryakṣayoḥ tryakṣāṇām
Locativetryakṣe tryakṣayoḥ tryakṣeṣu

Compound tryakṣa -

Adverb -tryakṣam -tryakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria