Declension table of ?tryahavṛtta

Deva

NeuterSingularDualPlural
Nominativetryahavṛttam tryahavṛtte tryahavṛttāni
Vocativetryahavṛtta tryahavṛtte tryahavṛttāni
Accusativetryahavṛttam tryahavṛtte tryahavṛttāni
Instrumentaltryahavṛttena tryahavṛttābhyām tryahavṛttaiḥ
Dativetryahavṛttāya tryahavṛttābhyām tryahavṛttebhyaḥ
Ablativetryahavṛttāt tryahavṛttābhyām tryahavṛttebhyaḥ
Genitivetryahavṛttasya tryahavṛttayoḥ tryahavṛttānām
Locativetryahavṛtte tryahavṛttayoḥ tryahavṛtteṣu

Compound tryahavṛtta -

Adverb -tryahavṛttam -tryahavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria