Declension table of ?tryaṅgya

Deva

MasculineSingularDualPlural
Nominativetryaṅgyaḥ tryaṅgyau tryaṅgyāḥ
Vocativetryaṅgya tryaṅgyau tryaṅgyāḥ
Accusativetryaṅgyam tryaṅgyau tryaṅgyān
Instrumentaltryaṅgyeṇa tryaṅgyābhyām tryaṅgyaiḥ tryaṅgyebhiḥ
Dativetryaṅgyāya tryaṅgyābhyām tryaṅgyebhyaḥ
Ablativetryaṅgyāt tryaṅgyābhyām tryaṅgyebhyaḥ
Genitivetryaṅgyasya tryaṅgyayoḥ tryaṅgyāṇām
Locativetryaṅgye tryaṅgyayoḥ tryaṅgyeṣu

Compound tryaṅgya -

Adverb -tryaṅgyam -tryaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria