Declension table of ?tryaṅgulā

Deva

FeminineSingularDualPlural
Nominativetryaṅgulā tryaṅgule tryaṅgulāḥ
Vocativetryaṅgule tryaṅgule tryaṅgulāḥ
Accusativetryaṅgulām tryaṅgule tryaṅgulāḥ
Instrumentaltryaṅgulayā tryaṅgulābhyām tryaṅgulābhiḥ
Dativetryaṅgulāyai tryaṅgulābhyām tryaṅgulābhyaḥ
Ablativetryaṅgulāyāḥ tryaṅgulābhyām tryaṅgulābhyaḥ
Genitivetryaṅgulāyāḥ tryaṅgulayoḥ tryaṅgulānām
Locativetryaṅgulāyām tryaṅgulayoḥ tryaṅgulāsu

Adverb -tryaṅgulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria