Declension table of ?tryaṅgaṭa

Deva

NeuterSingularDualPlural
Nominativetryaṅgaṭam tryaṅgaṭe tryaṅgaṭāni
Vocativetryaṅgaṭa tryaṅgaṭe tryaṅgaṭāni
Accusativetryaṅgaṭam tryaṅgaṭe tryaṅgaṭāni
Instrumentaltryaṅgaṭena tryaṅgaṭābhyām tryaṅgaṭaiḥ
Dativetryaṅgaṭāya tryaṅgaṭābhyām tryaṅgaṭebhyaḥ
Ablativetryaṅgaṭāt tryaṅgaṭābhyām tryaṅgaṭebhyaḥ
Genitivetryaṅgaṭasya tryaṅgaṭayoḥ tryaṅgaṭānām
Locativetryaṅgaṭe tryaṅgaṭayoḥ tryaṅgaṭeṣu

Compound tryaṅgaṭa -

Adverb -tryaṅgaṭam -tryaṅgaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria