Declension table of ?tryaṅgaṭa

Deva

MasculineSingularDualPlural
Nominativetryaṅgaṭaḥ tryaṅgaṭau tryaṅgaṭāḥ
Vocativetryaṅgaṭa tryaṅgaṭau tryaṅgaṭāḥ
Accusativetryaṅgaṭam tryaṅgaṭau tryaṅgaṭān
Instrumentaltryaṅgaṭena tryaṅgaṭābhyām tryaṅgaṭaiḥ tryaṅgaṭebhiḥ
Dativetryaṅgaṭāya tryaṅgaṭābhyām tryaṅgaṭebhyaḥ
Ablativetryaṅgaṭāt tryaṅgaṭābhyām tryaṅgaṭebhyaḥ
Genitivetryaṅgaṭasya tryaṅgaṭayoḥ tryaṅgaṭānām
Locativetryaṅgaṭe tryaṅgaṭayoḥ tryaṅgaṭeṣu

Compound tryaṅgaṭa -

Adverb -tryaṅgaṭam -tryaṅgaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria