Declension table of ?tryadhīśa

Deva

MasculineSingularDualPlural
Nominativetryadhīśaḥ tryadhīśau tryadhīśāḥ
Vocativetryadhīśa tryadhīśau tryadhīśāḥ
Accusativetryadhīśam tryadhīśau tryadhīśān
Instrumentaltryadhīśena tryadhīśābhyām tryadhīśaiḥ tryadhīśebhiḥ
Dativetryadhīśāya tryadhīśābhyām tryadhīśebhyaḥ
Ablativetryadhīśāt tryadhīśābhyām tryadhīśebhyaḥ
Genitivetryadhīśasya tryadhīśayoḥ tryadhīśānām
Locativetryadhīśe tryadhīśayoḥ tryadhīśeṣu

Compound tryadhīśa -

Adverb -tryadhīśam -tryadhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria