Declension table of ?tryadhiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativetryadhiṣṭhānam tryadhiṣṭhāne tryadhiṣṭhānāni
Vocativetryadhiṣṭhāna tryadhiṣṭhāne tryadhiṣṭhānāni
Accusativetryadhiṣṭhānam tryadhiṣṭhāne tryadhiṣṭhānāni
Instrumentaltryadhiṣṭhānena tryadhiṣṭhānābhyām tryadhiṣṭhānaiḥ
Dativetryadhiṣṭhānāya tryadhiṣṭhānābhyām tryadhiṣṭhānebhyaḥ
Ablativetryadhiṣṭhānāt tryadhiṣṭhānābhyām tryadhiṣṭhānebhyaḥ
Genitivetryadhiṣṭhānasya tryadhiṣṭhānayoḥ tryadhiṣṭhānānām
Locativetryadhiṣṭhāne tryadhiṣṭhānayoḥ tryadhiṣṭhāneṣu

Compound tryadhiṣṭhāna -

Adverb -tryadhiṣṭhānam -tryadhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria