Declension table of ?tryadhiṣṭhāna

Deva

MasculineSingularDualPlural
Nominativetryadhiṣṭhānaḥ tryadhiṣṭhānau tryadhiṣṭhānāḥ
Vocativetryadhiṣṭhāna tryadhiṣṭhānau tryadhiṣṭhānāḥ
Accusativetryadhiṣṭhānam tryadhiṣṭhānau tryadhiṣṭhānān
Instrumentaltryadhiṣṭhānena tryadhiṣṭhānābhyām tryadhiṣṭhānaiḥ tryadhiṣṭhānebhiḥ
Dativetryadhiṣṭhānāya tryadhiṣṭhānābhyām tryadhiṣṭhānebhyaḥ
Ablativetryadhiṣṭhānāt tryadhiṣṭhānābhyām tryadhiṣṭhānebhyaḥ
Genitivetryadhiṣṭhānasya tryadhiṣṭhānayoḥ tryadhiṣṭhānānām
Locativetryadhiṣṭhāne tryadhiṣṭhānayoḥ tryadhiṣṭhāneṣu

Compound tryadhiṣṭhāna -

Adverb -tryadhiṣṭhānam -tryadhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria