Declension table of ?tryāhika

Deva

MasculineSingularDualPlural
Nominativetryāhikaḥ tryāhikau tryāhikāḥ
Vocativetryāhika tryāhikau tryāhikāḥ
Accusativetryāhikam tryāhikau tryāhikān
Instrumentaltryāhikeṇa tryāhikābhyām tryāhikaiḥ tryāhikebhiḥ
Dativetryāhikāya tryāhikābhyām tryāhikebhyaḥ
Ablativetryāhikāt tryāhikābhyām tryāhikebhyaḥ
Genitivetryāhikasya tryāhikayoḥ tryāhikāṇām
Locativetryāhike tryāhikayoḥ tryāhikeṣu

Compound tryāhika -

Adverb -tryāhikam -tryāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria