Declension table of ?tryāhāva

Deva

MasculineSingularDualPlural
Nominativetryāhāvaḥ tryāhāvau tryāhāvāḥ
Vocativetryāhāva tryāhāvau tryāhāvāḥ
Accusativetryāhāvam tryāhāvau tryāhāvān
Instrumentaltryāhāveṇa tryāhāvābhyām tryāhāvaiḥ tryāhāvebhiḥ
Dativetryāhāvāya tryāhāvābhyām tryāhāvebhyaḥ
Ablativetryāhāvāt tryāhāvābhyām tryāhāvebhyaḥ
Genitivetryāhāvasya tryāhāvayoḥ tryāhāvāṇām
Locativetryāhāve tryāhāvayoḥ tryāhāveṣu

Compound tryāhāva -

Adverb -tryāhāvam -tryāhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria