Declension table of ?tryaṣṭavarṣa

Deva

NeuterSingularDualPlural
Nominativetryaṣṭavarṣam tryaṣṭavarṣe tryaṣṭavarṣāṇi
Vocativetryaṣṭavarṣa tryaṣṭavarṣe tryaṣṭavarṣāṇi
Accusativetryaṣṭavarṣam tryaṣṭavarṣe tryaṣṭavarṣāṇi
Instrumentaltryaṣṭavarṣeṇa tryaṣṭavarṣābhyām tryaṣṭavarṣaiḥ
Dativetryaṣṭavarṣāya tryaṣṭavarṣābhyām tryaṣṭavarṣebhyaḥ
Ablativetryaṣṭavarṣāt tryaṣṭavarṣābhyām tryaṣṭavarṣebhyaḥ
Genitivetryaṣṭavarṣasya tryaṣṭavarṣayoḥ tryaṣṭavarṣāṇām
Locativetryaṣṭavarṣe tryaṣṭavarṣayoḥ tryaṣṭavarṣeṣu

Compound tryaṣṭavarṣa -

Adverb -tryaṣṭavarṣam -tryaṣṭavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria