Declension table of ?tryaṣṭavarṣa

Deva

MasculineSingularDualPlural
Nominativetryaṣṭavarṣaḥ tryaṣṭavarṣau tryaṣṭavarṣāḥ
Vocativetryaṣṭavarṣa tryaṣṭavarṣau tryaṣṭavarṣāḥ
Accusativetryaṣṭavarṣam tryaṣṭavarṣau tryaṣṭavarṣān
Instrumentaltryaṣṭavarṣeṇa tryaṣṭavarṣābhyām tryaṣṭavarṣaiḥ tryaṣṭavarṣebhiḥ
Dativetryaṣṭavarṣāya tryaṣṭavarṣābhyām tryaṣṭavarṣebhyaḥ
Ablativetryaṣṭavarṣāt tryaṣṭavarṣābhyām tryaṣṭavarṣebhyaḥ
Genitivetryaṣṭavarṣasya tryaṣṭavarṣayoḥ tryaṣṭavarṣāṇām
Locativetryaṣṭavarṣe tryaṣṭavarṣayoḥ tryaṣṭavarṣeṣu

Compound tryaṣṭavarṣa -

Adverb -tryaṣṭavarṣam -tryaṣṭavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria