Declension table of ?tryaṣṭakā

Deva

FeminineSingularDualPlural
Nominativetryaṣṭakā tryaṣṭake tryaṣṭakāḥ
Vocativetryaṣṭake tryaṣṭake tryaṣṭakāḥ
Accusativetryaṣṭakām tryaṣṭake tryaṣṭakāḥ
Instrumentaltryaṣṭakayā tryaṣṭakābhyām tryaṣṭakābhiḥ
Dativetryaṣṭakāyai tryaṣṭakābhyām tryaṣṭakābhyaḥ
Ablativetryaṣṭakāyāḥ tryaṣṭakābhyām tryaṣṭakābhyaḥ
Genitivetryaṣṭakāyāḥ tryaṣṭakayoḥ tryaṣṭakānām
Locativetryaṣṭakāyām tryaṣṭakayoḥ tryaṣṭakāsu

Adverb -tryaṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria