Declension table of ?tryaṣṭaka

Deva

NeuterSingularDualPlural
Nominativetryaṣṭakam tryaṣṭake tryaṣṭakāni
Vocativetryaṣṭaka tryaṣṭake tryaṣṭakāni
Accusativetryaṣṭakam tryaṣṭake tryaṣṭakāni
Instrumentaltryaṣṭakena tryaṣṭakābhyām tryaṣṭakaiḥ
Dativetryaṣṭakāya tryaṣṭakābhyām tryaṣṭakebhyaḥ
Ablativetryaṣṭakāt tryaṣṭakābhyām tryaṣṭakebhyaḥ
Genitivetryaṣṭakasya tryaṣṭakayoḥ tryaṣṭakānām
Locativetryaṣṭake tryaṣṭakayoḥ tryaṣṭakeṣu

Compound tryaṣṭaka -

Adverb -tryaṣṭakam -tryaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria